Original

स वायुमार्गमास्थाय वायुतुल्यगतिर्द्विजः ।पुरीं माहिष्मतीं प्राप्तो मनःसंतापविक्रमः ॥ ३ ॥

Segmented

स वायु-मार्गम् आस्थाय वायु-तुल्य-गतिः द्विजः पुरीम् माहिष्मतीम् प्राप्तो मनः-संताप-विक्रमः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
वायु वायु pos=n,comp=y
मार्गम् मार्ग pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
वायु वायु pos=n,comp=y
तुल्य तुल्य pos=a,comp=y
गतिः गति pos=n,g=m,c=1,n=s
द्विजः द्विज pos=n,g=m,c=1,n=s
पुरीम् पुरी pos=n,g=f,c=2,n=s
माहिष्मतीम् माहिष्मती pos=n,g=f,c=2,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
मनः मनस् pos=n,comp=y
संताप संताप pos=n,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s