Original

भयाद्यस्यावतिष्ठेतां निष्पन्दौ सागरानिलौ ।सोऽयमद्य त्वया बद्धः पौत्रो मेऽतीवदुर्जयः ॥ १५ ॥

Segmented

भयाद् यस्य अवतिष्ठेताम् निष्पन्दौ सागर-अनिलौ सो ऽयम् अद्य त्वया बद्धः पौत्रो मे अतीव दुर्जयः

Analysis

Word Lemma Parse
भयाद् भय pos=n,g=n,c=5,n=s
यस्य यद् pos=n,g=m,c=6,n=s
अवतिष्ठेताम् अवस्था pos=v,p=3,n=d,l=vidhilin
निष्पन्दौ निष्पन्द pos=a,g=m,c=1,n=d
सागर सागर pos=n,comp=y
अनिलौ अनिल pos=n,g=m,c=1,n=d
सो तद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
अद्य अद्य pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
बद्धः बन्ध् pos=va,g=m,c=1,n=s,f=part
पौत्रो पौत्र pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
अतीव अतीव pos=i
दुर्जयः दुर्जय pos=a,g=m,c=1,n=s