Original

ततः सतामार्तिहरं हरं परं वरप्रदं चन्द्रमयूखभूषणम् ।समर्चयित्वा स निशाचरो जगौ प्रसार्य हस्तान्प्रणनर्त चायतान् ॥ ४० ॥

Segmented

ततः सताम् आर्ति-हरम् हरम् परम् वर-प्रदम् चन्द्र-मयूख-भूषणम् समर्चयित्वा स निशाचरो जगौ प्रसार्य हस्तान् प्रणनर्त च आयतान्

Analysis

Word Lemma Parse
ततः ततस् pos=i
सताम् सत् pos=a,g=m,c=6,n=p
आर्ति आर्ति pos=n,comp=y
हरम् हर pos=a,g=m,c=2,n=s
हरम् हर pos=n,g=m,c=2,n=s
परम् पर pos=n,g=m,c=2,n=s
वर वर pos=n,comp=y
प्रदम् प्रद pos=a,g=m,c=2,n=s
चन्द्र चन्द्र pos=n,comp=y
मयूख मयूख pos=n,comp=y
भूषणम् भूषण pos=n,g=n,c=2,n=s
समर्चयित्वा समर्चय् pos=vi
तद् pos=n,g=m,c=1,n=s
निशाचरो निशाचर pos=n,g=m,c=1,n=s
जगौ गा pos=v,p=3,n=s,l=lit
प्रसार्य प्रसारय् pos=vi
हस्तान् हस्त pos=n,g=m,c=2,n=p
प्रणनर्त प्रनृत् pos=v,p=3,n=s,l=lit
pos=i
आयतान् आयम् pos=va,g=m,c=2,n=p,f=part