Original

गेयात्पुष्पसमृद्ध्या च शैत्याद्वायोर्गुणैर्गिरेः ।प्रवृत्तायां रजन्यां च चन्द्रस्योदयनेन च ॥ ७ ॥

Segmented

गेयात् पुष्प-समृद्ध्या च शैत्याद् वायोः गुणैः गिरेः प्रवृत्तायाम् रजन्याम् च चन्द्रस्य उदयनेन च

Analysis

Word Lemma Parse
गेयात् गेय pos=n,g=n,c=5,n=s
पुष्प पुष्प pos=n,comp=y
समृद्ध्या समृद्धि pos=n,g=f,c=3,n=s
pos=i
शैत्याद् शैत्य pos=n,g=n,c=5,n=s
वायोः वायु pos=n,g=m,c=6,n=s
गुणैः गुण pos=n,g=m,c=3,n=p
गिरेः गिरि pos=n,g=m,c=6,n=s
प्रवृत्तायाम् प्रवृत् pos=va,g=f,c=7,n=s,f=part
रजन्याम् रजनी pos=n,g=f,c=7,n=s
pos=i
चन्द्रस्य चन्द्र pos=n,g=m,c=6,n=s
उदयनेन उदयन pos=n,g=n,c=3,n=s
pos=i