Original

पुष्पवर्षाणि मुञ्चन्तो नगाः पवनताडिताः ।शैलं तं वासयन्तीव मधुमाधवगन्धिनः ॥ ५ ॥

Segmented

पुष्प-वर्षाणि मुञ्चन्तो नगाः पवन-ताडिताः शैलम् तम् वासयन्ति इव मधु-माधव-गन्धिन्

Analysis

Word Lemma Parse
पुष्प पुष्प pos=n,comp=y
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
मुञ्चन्तो मुच् pos=va,g=m,c=1,n=p,f=part
नगाः नग pos=n,g=m,c=1,n=p
पवन पवन pos=n,comp=y
ताडिताः ताडय् pos=va,g=m,c=1,n=p,f=part
शैलम् शैल pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
वासयन्ति वासय् pos=v,p=3,n=p,l=lat
इव इव pos=i
मधु मधु pos=n,comp=y
माधव माधव pos=n,comp=y
गन्धिन् गन्धिन् pos=a,g=m,c=1,n=p