Original

कर्णिकारवनैर्दिव्यैः कदम्बगहनैस्तथा ।पद्मिनीभिश्च फुल्लाभिर्मन्दाकिन्या जलैरपि ॥ ३ ॥

Segmented

कर्णिकार-वनैः दिव्यैः कदम्ब-गहनैः तथा पद्मिनी च फुल्लाभिः मन्दाकिन्या जलैः अपि

Analysis

Word Lemma Parse
कर्णिकार कर्णिकार pos=n,comp=y
वनैः वन pos=n,g=n,c=3,n=p
दिव्यैः दिव्य pos=a,g=n,c=3,n=p
कदम्ब कदम्ब pos=n,comp=y
गहनैः गहन pos=a,g=n,c=3,n=p
तथा तथा pos=i
पद्मिनी पद्मिनी pos=n,g=f,c=3,n=p
pos=i
फुल्लाभिः फुल्ल pos=a,g=f,c=3,n=p
मन्दाकिन्या मन्दाकिनी pos=n,g=f,c=6,n=s
जलैः जल pos=n,g=n,c=3,n=p
अपि अपि pos=i