Original

स हि तिष्ठति धर्मात्मा साम्प्रतं मत्समुत्सुकः ।तन्न विघ्नं सुतस्येह कर्तुमर्हसि मुञ्च माम् ॥ २८ ॥

Segmented

स हि तिष्ठति धर्म-आत्मा साम्प्रतम् मद्-समुत्सुकः तत् न विघ्नम् सुतस्य इह कर्तुम् अर्हसि मुञ्च माम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
तिष्ठति स्था pos=v,p=3,n=s,l=lat
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
साम्प्रतम् सांप्रतम् pos=i
मद् मद् pos=n,comp=y
समुत्सुकः समुत्सुक pos=a,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
pos=i
विघ्नम् विघ्न pos=n,g=n,c=2,n=s
सुतस्य सुत pos=n,g=m,c=6,n=s
इह इह pos=i
कर्तुम् कृ pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
मुञ्च मुच् pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s