Original

एवमुक्ताब्रवीद्रम्भा वेपमाना कृताञ्जलिः ।प्रसीद नार्हसे वक्तुमीदृशं त्वं हि मे गुरुः ॥ २० ॥

Segmented

एवम् उक्ता अब्रवीत् रम्भा वेपमाना कृताञ्जलिः प्रसीद न अर्हसे वक्तुम् ईदृशम् त्वम् हि मे गुरुः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
रम्भा रम्भा pos=n,g=f,c=1,n=s
वेपमाना विप् pos=va,g=f,c=1,n=s,f=part
कृताञ्जलिः कृताञ्जलि pos=a,g=f,c=1,n=s
प्रसीद प्रसद् pos=v,p=2,n=s,l=lot
pos=i
अर्हसे अर्ह् pos=v,p=2,n=s,l=lat
वक्तुम् वच् pos=vi
ईदृशम् ईदृश pos=a,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
गुरुः गुरु pos=n,g=m,c=1,n=s