Original

उदिते विमले चन्द्रे तुल्यपर्वतवर्चसि ।स ददर्श गुणांस्तत्र चन्द्रपादोपशोभितान् ॥ २ ॥

Segmented

उदिते विमले चन्द्रे तुल्य-पर्वत-वर्चस् स ददर्श गुणान् तत्र चन्द्र-पाद-उपशोभितान्

Analysis

Word Lemma Parse
उदिते उदि pos=va,g=m,c=7,n=s,f=part
विमले विमल pos=a,g=m,c=7,n=s
चन्द्रे चन्द्र pos=n,g=m,c=7,n=s
तुल्य तुल्य pos=a,comp=y
पर्वत पर्वत pos=n,comp=y
वर्चस् वर्चस् pos=n,g=m,c=7,n=s
तद् pos=n,g=m,c=1,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
गुणान् गुण pos=n,g=m,c=2,n=p
तत्र तत्र pos=i
चन्द्र चन्द्र pos=n,comp=y
पाद पाद pos=n,comp=y
उपशोभितान् उपशोभय् pos=va,g=m,c=2,n=p,f=part