Original

आगतस्तु पथा येन तेनैव विनिवृत्य सः ।लङ्कामभिमुखो रक्षो नभस्तलगतो ययौ ॥ ४६ ॥

Segmented

आगतः तु पथा येन तेन एव विनिवृत्य सः लङ्काम् अभिमुखो रक्षो नभः-तल-गतः ययौ

Analysis

Word Lemma Parse
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
पथा पथिन् pos=n,g=m,c=3,n=s
येन यद् pos=n,g=m,c=3,n=s
तेन तद् pos=n,g=m,c=3,n=s
एव एव pos=i
विनिवृत्य विनिवृत् pos=vi
सः तद् pos=n,g=m,c=1,n=s
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
अभिमुखो अभिमुख pos=a,g=m,c=1,n=s
रक्षो रक्षस् pos=n,g=n,c=1,n=s
नभः नभस् pos=n,comp=y
तल तल pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
ययौ या pos=v,p=3,n=s,l=lit