Original

मुसलानि विचित्राणि ततो भल्लशतानि च ।पट्टसांश्चैव शक्तीश्च शतघ्नीस्तोमरांस्तथा ।पातयामास दुर्धर्षस्तेषामुपरि विष्ठितः ॥ ३८ ॥

Segmented

मुसलानि विचित्राणि ततो भल्ल-शतानि च पट्टसान् च एव शक्तीः च शतघ्नी तोमरान् तथा पातयामास दुर्धर्षः तेषाम् उपरि विष्ठितः

Analysis

Word Lemma Parse
मुसलानि मुसल pos=n,g=n,c=2,n=p
विचित्राणि विचित्र pos=a,g=n,c=2,n=p
ततो ततस् pos=i
भल्ल भल्ल pos=n,comp=y
शतानि शत pos=n,g=n,c=2,n=p
pos=i
पट्टसान् पट्टस pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
शक्तीः शक्ति pos=n,g=f,c=2,n=p
pos=i
शतघ्नी शतघ्नी pos=n,g=f,c=2,n=p
तोमरान् तोमर pos=n,g=m,c=2,n=p
तथा तथा pos=i
पातयामास पातय् pos=v,p=3,n=s,l=lit
दुर्धर्षः दुर्धर्ष pos=a,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
उपरि उपरि pos=i
विष्ठितः विष्ठा pos=va,g=m,c=1,n=s,f=part