Original

ततस्ते रावणं युद्धे शरैः पावकसंनिभैः ।विमुखीकृत्य संहृष्टा विनेदुर्विविधान्रवान् ॥ ३० ॥

Segmented

ततस् ते रावणम् युद्धे शरैः पावक-संनिभैः विमुखीकृत्य संहृष्टा विनेदुः विविधान् रवान्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
रावणम् रावण pos=n,g=m,c=2,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
शरैः शर pos=n,g=m,c=3,n=p
पावक पावक pos=n,comp=y
संनिभैः संनिभ pos=a,g=m,c=3,n=p
विमुखीकृत्य विमुखीकृ pos=vi
संहृष्टा संहृष् pos=va,g=m,c=1,n=p,f=part
विनेदुः विनद् pos=v,p=3,n=p,l=lit
विविधान् विविध pos=a,g=m,c=2,n=p
रवान् रव pos=n,g=m,c=2,n=p