Original

ते तु वीर्यगुणोपेता बलैः परिवृताः स्वकैः ।युक्त्वा रथान्कामगमानुद्यद्भास्करवर्चसः ॥ २४ ॥

Segmented

ते तु वीर्य-गुण-उपेताः बलैः परिवृताः स्वकैः युक्त्वा रथान् काम-गमान् उदि-भास्कर-वर्चसः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
वीर्य वीर्य pos=n,comp=y
गुण गुण pos=n,comp=y
उपेताः उपे pos=va,g=m,c=1,n=p,f=part
बलैः बल pos=n,g=m,c=3,n=p
परिवृताः परिवृ pos=va,g=m,c=1,n=p,f=part
स्वकैः स्वक pos=a,g=m,c=3,n=p
युक्त्वा युज् pos=vi
रथान् रथ pos=n,g=m,c=2,n=p
काम काम pos=n,comp=y
गमान् गम pos=a,g=m,c=2,n=p
उदि उदि pos=va,comp=y,f=part
भास्कर भास्कर pos=n,comp=y
वर्चसः वर्चस pos=n,g=m,c=1,n=s