Original

यस्माच्चन्द्रः प्रभवति शीतरश्मिः प्रजाहितः ।यं समासाद्य जीवन्ति फेनपाः परमर्षयः ।अमृतं यत्र चोत्पन्नं सुरा चापि सुराशिनाम् ॥ १८ ॥

Segmented

यस्मात् चन्द्रः प्रभवति शीतरश्मिः प्रजा-हितः यम् समासाद्य जीवन्ति फेनपाः परम-ऋषयः अमृतम् यत्र च उत्पन्नम् सुरा च अपि सुरा-आशिन्

Analysis

Word Lemma Parse
यस्मात् यद् pos=n,g=m,c=5,n=s
चन्द्रः चन्द्र pos=n,g=m,c=1,n=s
प्रभवति प्रभू pos=v,p=3,n=s,l=lat
शीतरश्मिः शीतरश्मि pos=n,g=m,c=1,n=s
प्रजा प्रजा pos=n,comp=y
हितः हित pos=a,g=m,c=1,n=s
यम् यद् pos=n,g=m,c=2,n=s
समासाद्य समासादय् pos=vi
जीवन्ति जीव् pos=v,p=3,n=p,l=lat
फेनपाः फेनप pos=n,g=m,c=1,n=p
परम परम pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
अमृतम् अमृत pos=n,g=n,c=1,n=s
यत्र यत्र pos=i
pos=i
उत्पन्नम् उत्पद् pos=va,g=n,c=1,n=s,f=part
सुरा सुरा pos=n,g=f,c=1,n=s
pos=i
अपि अपि pos=i
सुरा सुरा pos=n,comp=y
आशिन् आशिन् pos=a,g=m,c=6,n=p