Original

ततोऽश्मनगरं नाम कालकेयाभिरक्षितम् ।तं विजित्य मुहूर्तेन जघ्ने दैत्यांश्चतुःशतम् ॥ १५ ॥

Segmented

ततो ऽश्मनगरम् नाम कालकेय-अभिरक्षितम् तम् विजित्य मुहूर्तेन जघ्ने दैत्यान् चतुःशतम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽश्मनगरम् अश्मनगर pos=n,g=n,c=2,n=s
नाम नाम pos=i
कालकेय कालकेय pos=n,comp=y
अभिरक्षितम् अभिरक्ष् pos=va,g=n,c=2,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
विजित्य विजि pos=vi
मुहूर्तेन मुहूर्त pos=n,g=m,c=3,n=s
जघ्ने हन् pos=v,p=3,n=s,l=lit
दैत्यान् दैत्य pos=n,g=m,c=2,n=p
चतुःशतम् चतुःशत pos=n,g=n,c=2,n=s