Original

राक्षसस्य सखित्वं वै भवद्भिः सह रोचते ।अविभक्ता हि सर्वार्थाः सुहृदां नात्र संशयः ॥ ११ ॥

Segmented

राक्षसस्य सखि-त्वम् वै भवद्भिः सह रोचते अविभक्ता हि सर्व-अर्थाः सुहृदाम् न अत्र संशयः

Analysis

Word Lemma Parse
राक्षसस्य राक्षस pos=n,g=m,c=6,n=s
सखि सखी pos=n,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
वै वै pos=i
भवद्भिः भवत् pos=a,g=m,c=3,n=p
सह सह pos=i
रोचते रुच् pos=v,p=3,n=s,l=lat
अविभक्ता अविभक्त pos=a,g=m,c=1,n=p
हि हि pos=i
सर्व सर्व pos=n,comp=y
अर्थाः अर्थ pos=n,g=m,c=1,n=p
सुहृदाम् सुहृद् pos=n,g=m,c=6,n=p
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s