Original

न ह्ययं रावणो युद्धे शक्यो जेतुं सुरासुरैः ।न भवन्तः क्षयं नेतुं शक्याः सेन्द्रैः सुरासुरैः ॥ १० ॥

Segmented

न हि अयम् रावणो युद्धे शक्यो जेतुम् सुर-असुरैः न भवन्तः क्षयम् नेतुम् शक्याः स इन्द्रैः सुर-असुरैः

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
रावणो रावण pos=n,g=m,c=1,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
शक्यो शक्य pos=a,g=m,c=1,n=s
जेतुम् जि pos=vi
सुर सुर pos=n,comp=y
असुरैः असुर pos=n,g=m,c=3,n=p
pos=i
भवन्तः भवत् pos=a,g=m,c=1,n=p
क्षयम् क्षय pos=n,g=m,c=2,n=s
नेतुम् नी pos=vi
शक्याः शक्य pos=a,g=m,c=1,n=p
pos=i
इन्द्रैः इन्द्र pos=n,g=m,c=3,n=p
सुर सुर pos=n,comp=y
असुरैः असुर pos=n,g=m,c=3,n=p