Original

नानुकीर्त्या गुणास्तस्य धर्मतः शीलतस्तथा ।प्रजापतेः पुत्र इति वक्तुं शक्यं हि नामतः ॥ ५ ॥

Segmented

न अनुकीर्तय् गुणाः तस्य धर्मतः शीलतः तथा प्रजापतेः पुत्र इति वक्तुम् शक्यम् हि नामतः

Analysis

Word Lemma Parse
pos=i
अनुकीर्तय् अनुकीर्तय् pos=va,g=m,c=1,n=p,f=krtya
गुणाः गुण pos=n,g=m,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
धर्मतः धर्म pos=n,g=m,c=5,n=s
शीलतः शील pos=n,g=n,c=5,n=s
तथा तथा pos=i
प्रजापतेः प्रजापति pos=n,g=m,c=6,n=s
पुत्र पुत्र pos=n,g=m,c=1,n=s
इति इति pos=i
वक्तुम् वच् pos=vi
शक्यम् शक्य pos=a,g=n,c=1,n=s
हि हि pos=i
नामतः नामन् pos=n,g=n,c=5,n=s