Original

भगवंस्तनयां मे त्वं गुणैः स्वैरेव भूषिताम् ।भिक्षां प्रतिगृहाणेमां महर्षे स्वयमुद्यताम् ॥ २२ ॥

Segmented

भगवन् तनयाम् मे त्वम् गुणैः स्वैः एव भूषिताम् भिक्षाम् प्रतिगृहाण इमाम् महा-ऋषे स्वयम् उद्यताम्

Analysis

Word Lemma Parse
भगवन् भगवत् pos=a,g=m,c=8,n=s
तनयाम् तनया pos=n,g=f,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
गुणैः गुण pos=n,g=m,c=3,n=p
स्वैः स्व pos=a,g=m,c=3,n=p
एव एव pos=i
भूषिताम् भूषय् pos=va,g=f,c=2,n=s,f=part
भिक्षाम् भिक्षा pos=n,g=f,c=2,n=s
प्रतिगृहाण प्रतिग्रह् pos=v,p=2,n=s,l=lot
इमाम् इदम् pos=n,g=f,c=2,n=s
महा महत् pos=a,comp=y
ऋषे ऋषि pos=n,g=m,c=8,n=s
स्वयम् स्वयम् pos=i
उद्यताम् उद्यम् pos=va,g=f,c=2,n=s,f=part