Original

तृणबिन्दुस्तु राजर्षिस्तपसा द्योतितप्रभः ।ध्यानं विवेश तच्चापि अपश्यदृषिकर्मजम् ॥ २० ॥

Segmented

तृणबिन्दुः तु राजर्षिः तपसा द्योतित-प्रभः ध्यानम् विवेश तत् च अपि अपश्यद् ऋषि-कर्म-जम्

Analysis

Word Lemma Parse
तृणबिन्दुः तृणबिन्दु pos=n,g=m,c=1,n=s
तु तु pos=i
राजर्षिः राजर्षि pos=n,g=m,c=1,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
द्योतित द्योतय् pos=va,comp=y,f=part
प्रभः प्रभा pos=n,g=m,c=1,n=s
ध्यानम् ध्यान pos=n,g=n,c=2,n=s
विवेश विश् pos=v,p=3,n=s,l=lit
तत् तद् pos=n,g=n,c=2,n=s
pos=i
अपि अपि pos=i
अपश्यद् पश् pos=v,p=3,n=s,l=lan
ऋषि ऋषि pos=n,comp=y
कर्म कर्मन् pos=n,comp=y
जम् pos=a,g=n,c=2,n=s