Original

किं तु पूर्वं गतास्म्येका महर्षेर्भावितात्मनः ।पुलस्त्यस्याश्रमं दिव्यमन्वेष्टुं स्वसखीजनम् ॥ १८ ॥

Segmented

किम् तु पूर्वम् गता अस्मि एका महा-ऋषेः भावितात्मनः पुलस्त्यस्य आश्रमम् दिव्यम् अन्वेष्टुम् स्व-सखि-जनम्

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
तु तु pos=i
पूर्वम् पूर्वम् pos=i
गता गम् pos=va,g=f,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
एका एक pos=n,g=f,c=1,n=s
महा महत् pos=a,comp=y
ऋषेः ऋषि pos=n,g=m,c=6,n=s
भावितात्मनः भावितात्मन् pos=a,g=m,c=6,n=s
पुलस्त्यस्य पुलस्त्य pos=n,g=m,c=6,n=s
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
दिव्यम् दिव्य pos=a,g=m,c=2,n=s
अन्वेष्टुम् अन्विष् pos=vi
स्व स्व pos=a,comp=y
सखि सखी pos=n,comp=y
जनम् जन pos=n,g=m,c=2,n=s