Original

दृष्ट्वा परमसंविग्ना सा तु तद्रूपमात्मनः ।इदं मे किं न्विति ज्ञात्वा पितुर्गत्वाग्रतः स्थिता ॥ १५ ॥

Segmented

दृष्ट्वा परम-संविग्ना सा तु तद्-रूपम् आत्मनः इदम् मे किम् नु इति ज्ञात्वा पितुः गत्वा अग्रतस् स्थिता

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
परम परम pos=a,comp=y
संविग्ना संविज् pos=va,g=f,c=1,n=s,f=part
सा तद् pos=n,g=f,c=1,n=s
तु तु pos=i
तद् तद् pos=n,comp=y
रूपम् रूप pos=n,g=n,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
इति इति pos=i
ज्ञात्वा ज्ञा pos=vi
पितुः पितृ pos=n,g=m,c=6,n=s
गत्वा गम् pos=vi
अग्रतस् अग्रतस् pos=i
स्थिता स्था pos=va,g=f,c=1,n=s,f=part