Original

तस्मिन्नेव तु काले स प्राजापत्यो महानृषिः ।स्वाध्यायमकरोत्तत्र तपसा द्योतितप्रभः ॥ १३ ॥

Segmented

तस्मिन्न् एव तु काले स प्राजापत्यो महान् ऋषिः स्वाध्यायम् अकरोत् तत्र तपसा द्योतित-प्रभः

Analysis

Word Lemma Parse
तस्मिन्न् तद् pos=n,g=m,c=7,n=s
एव एव pos=i
तु तु pos=i
काले काल pos=n,g=m,c=7,n=s
तद् pos=n,g=m,c=1,n=s
प्राजापत्यो प्राजापत्य pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
स्वाध्यायम् स्वाध्याय pos=n,g=m,c=2,n=s
अकरोत् कृ pos=v,p=3,n=s,l=lan
तत्र तत्र pos=i
तपसा तपस् pos=n,g=n,c=3,n=s
द्योतित द्योतय् pos=va,comp=y,f=part
प्रभः प्रभा pos=n,g=m,c=1,n=s