Original

तास्तु सर्वाः प्रतिगताः श्रुत्वा वाक्यं महात्मनः ।ब्रह्मशापभयाद्भीतास्तं देशं नोपचक्रमुः ॥ ११ ॥

Segmented

ताः तु सर्वाः प्रतिगताः श्रुत्वा वाक्यम् महात्मनः ब्रह्म-शाप-भयात् भीताः तम् देशम् न उपचक्रमुः

Analysis

Word Lemma Parse
ताः तद् pos=n,g=f,c=1,n=p
तु तु pos=i
सर्वाः सर्व pos=n,g=f,c=1,n=p
प्रतिगताः प्रतिगम् pos=va,g=f,c=1,n=p,f=part
श्रुत्वा श्रु pos=vi
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
शाप शाप pos=n,comp=y
भयात् भय pos=n,g=n,c=5,n=s
भीताः भी pos=va,g=f,c=1,n=p,f=part
तम् तद् pos=n,g=m,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
pos=i
उपचक्रमुः उपक्रम् pos=v,p=3,n=p,l=lit