Original

अथ रुष्टो महातेजा व्याजहार महामुनिः ।या मे दर्शनमागच्छेत्सा गर्भं धारयिष्यति ॥ १० ॥

Segmented

अथ रुष्टो महा-तेजाः व्याजहार महा-मुनिः या मे दर्शनम् आगच्छेत् सा गर्भम् धारयिष्यति

Analysis

Word Lemma Parse
अथ अथ pos=i
रुष्टो रुष् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
व्याजहार व्याहृ pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
मुनिः मुनि pos=n,g=m,c=1,n=s
या यद् pos=n,g=f,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
दर्शनम् दर्शन pos=n,g=n,c=2,n=s
आगच्छेत् आगम् pos=v,p=3,n=s,l=vidhilin
सा तद् pos=n,g=f,c=1,n=s
गर्भम् गर्भ pos=n,g=m,c=2,n=s
धारयिष्यति धारय् pos=v,p=3,n=s,l=lrt