Original

ततस्तोरणमुत्पाट्य तेन यक्षेण ताडितः ।राक्षसो यक्षसृष्टेन तोरणेन समाहतः ।न क्षितिं प्रययौ राम वरात्सलिलयोनिनः ॥ २३ ॥

Segmented

ततस् तोरणम् उत्पाट्य तेन यक्षेण ताडितः राक्षसो यक्ष-सृष्टेन तोरणेन समाहतः न क्षितिम् प्रययौ राम वरात् सलिलयोनिनः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तोरणम् तोरण pos=n,g=n,c=2,n=s
उत्पाट्य उत्पाटय् pos=vi
तेन तद् pos=n,g=m,c=3,n=s
यक्षेण यक्ष pos=n,g=m,c=3,n=s
ताडितः ताडय् pos=va,g=m,c=1,n=s,f=part
राक्षसो राक्षस pos=n,g=m,c=1,n=s
यक्ष यक्ष pos=n,comp=y
सृष्टेन सृज् pos=va,g=n,c=3,n=s,f=part
तोरणेन तोरण pos=n,g=n,c=3,n=s
समाहतः समाहन् pos=va,g=m,c=1,n=s,f=part
pos=i
क्षितिम् क्षिति pos=n,g=f,c=2,n=s
प्रययौ प्रया pos=v,p=3,n=s,l=lit
राम राम pos=n,g=m,c=8,n=s
वरात् वर pos=n,g=m,c=5,n=s
सलिलयोनिनः सलिलयोनि pos=n,g=m,c=6,n=s