Original

न चैतत्कर्म रामस्य श्रद्दधामि चमूमुखे ।सर्वतः समुपेतस्य तव तेनाभिमर्शनम् ॥ ८ ॥

Segmented

न च एतत् कर्म रामस्य श्रद्दधामि चमू-मुखे सर्वतः समुपेतस्य तव तेन अभिमर्शनम्

Analysis

Word Lemma Parse
pos=i
pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
रामस्य राम pos=n,g=m,c=6,n=s
श्रद्दधामि श्रद्धा pos=v,p=1,n=s,l=lat
चमू चमू pos=n,comp=y
मुखे मुख pos=n,g=n,c=7,n=s
सर्वतः सर्वतस् pos=i
समुपेतस्य समुपे pos=va,g=m,c=6,n=s,f=part
तव त्वद् pos=n,g=,c=6,n=s
तेन तद् pos=n,g=n,c=3,n=s
अभिमर्शनम् अभिमर्शन pos=n,g=n,c=1,n=s