Original

अधर्मानृतसंयुक्तः काममेष निशाचरः ।तेजस्वी बलवाञ्शूरः संग्रामेषु च नित्यशः ॥ ३७ ॥

Segmented

अधर्म-अनृत-संयुक्तः कामम् एष निशाचरः तेजस्वी बलवाञ् शूरः संग्रामेषु च नित्यशः

Analysis

Word Lemma Parse
अधर्म अधर्म pos=n,comp=y
अनृत अनृत pos=n,comp=y
संयुक्तः संयुज् pos=va,g=m,c=1,n=s,f=part
कामम् कामम् pos=i
एष एतद् pos=n,g=m,c=1,n=s
निशाचरः निशाचर pos=n,g=m,c=1,n=s
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
बलवाञ् बलवत् pos=a,g=m,c=1,n=s
शूरः शूर pos=n,g=m,c=1,n=s
संग्रामेषु संग्राम pos=n,g=m,c=7,n=p
pos=i
नित्यशः नित्यशस् pos=i