Original

कैलासे मन्दरे मेरौ तथा चैत्ररथे वने ।देवोद्यानेषु सर्वेषु विहृत्य सहिता त्वया ॥ १९ ॥

Segmented

कैलासे मन्दरे मेरौ तथा चैत्ररथे वने देव-उद्यानेषु सर्वेषु विहृत्य सहिता त्वया

Analysis

Word Lemma Parse
कैलासे कैलास pos=n,g=m,c=7,n=s
मन्दरे मन्दर pos=n,g=m,c=7,n=s
मेरौ मेरु pos=n,g=m,c=7,n=s
तथा तथा pos=i
चैत्ररथे चैत्ररथ pos=n,g=n,c=7,n=s
वने वन pos=n,g=n,c=7,n=s
देव देव pos=n,comp=y
उद्यानेषु उद्यान pos=n,g=n,c=7,n=p
सर्वेषु सर्व pos=n,g=n,c=7,n=p
विहृत्य विहृ pos=vi
सहिता सहित pos=a,g=f,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s