Original

तमुत्तमेषुं लोकानामिक्ष्वाकुभयनाशनम् ।द्विषतां कीर्तिहरणं प्रहर्षकरमात्मनः ॥ १३ ॥

Segmented

तम् उत्तम-इषुम् लोकानाम् इक्ष्वाकु-भय-नाशनम् द्विषताम् कीर्ति-हरणम् प्रहर्ष-करम् आत्मनः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उत्तम उत्तम pos=a,comp=y
इषुम् इषु pos=n,g=m,c=2,n=s
लोकानाम् लोक pos=n,g=m,c=6,n=p
इक्ष्वाकु इक्ष्वाकु pos=n,comp=y
भय भय pos=n,comp=y
नाशनम् नाशन pos=a,g=m,c=2,n=s
द्विषताम् द्विष् pos=va,g=m,c=6,n=p,f=part
कीर्ति कीर्ति pos=n,comp=y
हरणम् हरण pos=a,g=m,c=2,n=s
प्रहर्ष प्रहर्ष pos=n,comp=y
करम् कर pos=a,g=m,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s