Original

नन्दनं वानरेन्द्राणां रक्षसामवसादनम् ।वाजितं विविधैर्वाजैश्चारुचित्रैर्गरुत्मतः ॥ १२ ॥

Segmented

नन्दनम् वानर-इन्द्राणाम् रक्षसाम् अवसादनम् वाजितम् विविधैः वाजैः चारु-चित्रैः गरुत्मतः

Analysis

Word Lemma Parse
नन्दनम् नन्दन pos=a,g=m,c=2,n=s
वानर वानर pos=n,comp=y
इन्द्राणाम् इन्द्र pos=n,g=m,c=6,n=p
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
अवसादनम् अवसादन pos=a,g=m,c=2,n=s
वाजितम् वाजित pos=a,g=m,c=2,n=s
विविधैः विविध pos=a,g=m,c=3,n=p
वाजैः वाज pos=n,g=m,c=3,n=p
चारु चारु pos=a,comp=y
चित्रैः चित्र pos=a,g=m,c=3,n=p
गरुत्मतः गरुत्मन्त् pos=n,g=m,c=6,n=s