Original

निवर्तय रथं शीघ्रं यावन्नापैति मे रिपुः ।यदि वाप्युषितोऽसि त्वं स्मर्यन्ते यदि वा गुणाः ॥ ९ ॥

Segmented

निवर्तय रथम् शीघ्रम् यावत् न अपैति मे रिपुः यदि वा अपि उषितः ऽसि त्वम् स्मर्यन्ते यदि वा गुणाः

Analysis

Word Lemma Parse
निवर्तय निवर्तय् pos=v,p=2,n=s,l=lot
रथम् रथ pos=n,g=m,c=2,n=s
शीघ्रम् शीघ्रम् pos=i
यावत् यावत् pos=i
pos=i
अपैति अपे pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
रिपुः रिपु pos=n,g=m,c=1,n=s
यदि यदि pos=i
वा वा pos=i
अपि अपि pos=i
उषितः वस् pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
त्वम् त्वद् pos=n,g=,c=1,n=s
स्मर्यन्ते स्मृ pos=v,p=3,n=p,l=lat
यदि यदि pos=i
वा वा pos=i
गुणाः गुण pos=n,g=m,c=1,n=p