Original

श्रूयतामभिधास्यामि यन्निमित्तं मया रथः ।नदीवेग इवाम्भोभिः संयुगे विनिवर्तितः ॥ १४ ॥

Segmented

श्रूयताम् अभिधास्यामि यत् निमित्तम् मया रथः नदी-वेगः इव अम्भोभिः संयुगे विनिवर्तितः

Analysis

Word Lemma Parse
श्रूयताम् श्रु pos=v,p=3,n=s,l=lot
अभिधास्यामि अभिधा pos=v,p=1,n=s,l=lrt
यत् यद् pos=n,g=n,c=2,n=s
निमित्तम् निमित्त pos=n,g=n,c=2,n=s
मया मद् pos=n,g=,c=3,n=s
रथः रथ pos=n,g=m,c=1,n=s
नदी नदी pos=n,comp=y
वेगः वेग pos=n,g=m,c=1,n=s
इव इव pos=i
अम्भोभिः अम्भस् pos=n,g=n,c=3,n=p
संयुगे संयुग pos=n,g=n,c=7,n=s
विनिवर्तितः विनिवर्तय् pos=va,g=m,c=1,n=s,f=part