Original

न भीतोऽस्मि न मूढोऽस्मि नोपजप्तोऽस्मि शत्रुभिः ।न प्रमत्तो न निःस्नेहो विस्मृता न च सत्क्रिया ॥ ११ ॥

Segmented

न भीतो ऽस्मि न मूढो ऽस्मि न उपजप्तः ऽस्मि शत्रुभिः न प्रमत्तो न निःस्नेहो विस्मृता न च सत्क्रिया

Analysis

Word Lemma Parse
pos=i
भीतो भी pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
pos=i
मूढो मुह् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
pos=i
उपजप्तः उपजप् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
शत्रुभिः शत्रु pos=n,g=m,c=3,n=p
pos=i
प्रमत्तो प्रमद् pos=va,g=m,c=1,n=s,f=part
pos=i
निःस्नेहो निःस्नेह pos=a,g=m,c=1,n=s
विस्मृता विस्मृ pos=va,g=f,c=1,n=s,f=part
pos=i
pos=i
सत्क्रिया सत्क्रिया pos=n,g=f,c=1,n=s