Original

दृष्ट्वा श्रुत्वा च संभ्रान्ता हतशेषा निशाचराः ।राक्षस्यश्च समागम्य दीनाश्चिन्तापरिप्लुताः ॥ ४ ॥

Segmented

दृष्ट्वा श्रुत्वा च संभ्रान्ता हत-शेषाः निशाचराः राक्षसी च समागम्य दीनाः चिन्ता-परिप्लुताः

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
श्रुत्वा श्रु pos=vi
pos=i
संभ्रान्ता सम्भ्रम् pos=va,g=m,c=1,n=p,f=part
हत हन् pos=va,comp=y,f=part
शेषाः शेष pos=n,g=m,c=1,n=p
निशाचराः निशाचर pos=n,g=m,c=1,n=p
राक्षसी राक्षसी pos=n,g=f,c=1,n=p
pos=i
समागम्य समागम् pos=vi
दीनाः दीन pos=a,g=m,c=1,n=p
चिन्ता चिन्ता pos=n,comp=y
परिप्लुताः परिप्लु pos=va,g=m,c=1,n=p,f=part