Original

अद्य प्रभृति लोकांस्त्रीन्सर्वे दानवराक्षसाः ।भयेन प्रावृता नित्यं विचरिष्यन्ति शाश्वतम् ॥ ३३ ॥

Segmented

अद्य प्रभृति लोकान् त्रीन् सर्वे दानव-राक्षसाः भयेन प्रावृता नित्यम् विचरिष्यन्ति शाश्वतम्

Analysis

Word Lemma Parse
अद्य अद्य pos=i
प्रभृति प्रभृति pos=i
लोकान् लोक pos=n,g=m,c=2,n=p
त्रीन् त्रि pos=n,g=m,c=2,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
दानव दानव pos=n,comp=y
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
भयेन भय pos=n,g=n,c=3,n=s
प्रावृता प्रावृ pos=va,g=m,c=1,n=p,f=part
नित्यम् नित्यम् pos=i
विचरिष्यन्ति विचर् pos=v,p=3,n=p,l=lrt
शाश्वतम् शाश्वत pos=a,g=n,c=2,n=s