Original

पीड्यमानास्तु बलिना वरदानेन रक्षसा ।दीप्तैस्तपोभिर्विबुधाः पितामहमपूजयन् ॥ ३१ ॥

Segmented

पीडय् तु बलिना वर-दानेन रक्षसा दीप्तैः तपोभिः विबुधाः पितामहम् अपूजयन्

Analysis

Word Lemma Parse
पीडय् पीडय् pos=va,g=m,c=1,n=p,f=part
तु तु pos=i
बलिना बलिन् pos=a,g=n,c=3,n=s
वर वर pos=n,comp=y
दानेन दान pos=n,g=n,c=3,n=s
रक्षसा रक्षस् pos=n,g=n,c=3,n=s
दीप्तैः दीप् pos=va,g=n,c=3,n=p,f=part
तपोभिः तपस् pos=n,g=n,c=3,n=p
विबुधाः विबुध pos=n,g=m,c=1,n=p
पितामहम् पितामह pos=n,g=m,c=2,n=s
अपूजयन् पूजय् pos=v,p=3,n=p,l=lan