Original

तदिदं मानुषान्मन्ये प्राप्तं निःसंशयं भयम् ।जीवितान्तकरं घोरं रक्षसां रावणस्य च ॥ ३० ॥

Segmented

तद् इदम् मानुषात् मन्ये प्राप्तम् निःसंशयम् भयम् जीवित-अन्त-करम् घोरम् रक्षसाम् रावणस्य च

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
मानुषात् मानुष pos=n,g=m,c=5,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
निःसंशयम् निःसंशय pos=a,g=n,c=2,n=s
भयम् भय pos=n,g=n,c=1,n=s
जीवित जीवित pos=n,comp=y
अन्त अन्त pos=n,comp=y
करम् कर pos=a,g=n,c=1,n=s
घोरम् घोर pos=a,g=n,c=1,n=s
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
रावणस्य रावण pos=n,g=m,c=6,n=s
pos=i