Original

कुम्भकर्णं हतं श्रुत्वा राघवेण महाबलम् ।प्रियं चेन्द्रजितं पुत्रं रावणो नावबुध्यते ॥ २१ ॥

Segmented

कुम्भकर्णम् हतम् श्रुत्वा राघवेण महा-बलम् प्रियम् च इन्द्रजित् पुत्रम् रावणो न अवबुध्यते

Analysis

Word Lemma Parse
कुम्भकर्णम् कुम्भकर्ण pos=n,g=m,c=2,n=s
हतम् हन् pos=va,g=m,c=2,n=s,f=part
श्रुत्वा श्रु pos=vi
राघवेण राघव pos=n,g=m,c=3,n=s
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s
प्रियम् प्रिय pos=a,g=m,c=2,n=s
pos=i
इन्द्रजित् इन्द्रजित् pos=n,g=m,c=2,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
रावणो रावण pos=n,g=m,c=1,n=s
pos=i
अवबुध्यते अवबुध् pos=v,p=3,n=s,l=lat