Original

राक्षसानां सहस्राणि गदापरिघयोधिनाम् ।काञ्चनध्वजचित्राणां शूराणां कामरूपिणाम् ॥ २ ॥

Segmented

राक्षसानाम् सहस्राणि गदा-परिघ-योधिन् काञ्चन-ध्वज-चित्रानाम् शूराणाम् कामरूपिणाम्

Analysis

Word Lemma Parse
राक्षसानाम् राक्षस pos=n,g=m,c=6,n=p
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
गदा गदा pos=n,comp=y
परिघ परिघ pos=n,comp=y
योधिन् योधिन् pos=a,g=m,c=6,n=p
काञ्चन काञ्चन pos=a,comp=y
ध्वज ध्वज pos=n,comp=y
चित्रानाम् चित्र pos=a,g=m,c=6,n=p
शूराणाम् शूर pos=n,g=m,c=6,n=p
कामरूपिणाम् कामरूपिन् pos=a,g=m,c=6,n=p