Original

खरश्च निहतः संख्ये दूषणस्त्रिशिरास्तथा ।शरैरादित्यसंकाशैः पर्याप्तं तन्निदर्शनम् ॥ १५ ॥

Segmented

खरः च निहतः संख्ये दूषणः त्रिशिरस् तथा शरैः आदित्य-संकाशैः पर्याप्तम् तत् निदर्शनम्

Analysis

Word Lemma Parse
खरः खर pos=n,g=m,c=1,n=s
pos=i
निहतः निहन् pos=va,g=m,c=1,n=s,f=part
संख्ये संख्य pos=n,g=n,c=7,n=s
दूषणः दूषण pos=n,g=m,c=1,n=s
त्रिशिरस् त्रिशिरस् pos=n,g=m,c=1,n=s
तथा तथा pos=i
शरैः शर pos=n,g=m,c=3,n=p
आदित्य आदित्य pos=n,comp=y
संकाशैः संकाश pos=n,g=m,c=3,n=p
पर्याप्तम् पर्याप् pos=va,g=n,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=1,n=s
निदर्शनम् निदर्शन pos=n,g=n,c=1,n=s