Original

न च सीतां दशग्रीवः प्राप्नोति जनकात्मजाम् ।बद्धं बलवता वैरमक्षयं राघवेण ह ॥ १२ ॥

Segmented

न च सीताम् दशग्रीवः प्राप्नोति जनकात्मजाम् बद्धम् बलवता वैरम् अक्षयम् राघवेण ह

Analysis

Word Lemma Parse
pos=i
pos=i
सीताम् सीता pos=n,g=f,c=2,n=s
दशग्रीवः दशग्रीव pos=n,g=m,c=1,n=s
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
जनकात्मजाम् जनकात्मजा pos=n,g=f,c=2,n=s
बद्धम् बन्ध् pos=va,g=n,c=1,n=s,f=part
बलवता बलवत् pos=a,g=m,c=3,n=s
वैरम् वैर pos=n,g=n,c=1,n=s
अक्षयम् अक्षय pos=a,g=n,c=1,n=s
राघवेण राघव pos=n,g=m,c=3,n=s
pos=i