Original

ततः शरशतेनैव सुप्रयुक्तेन वीर्यवान् ।क्रोधाद्द्विगुणसंरब्धो निर्बिभेद विभीषणम् ॥ १४ ॥

Segmented

ततः शर-शतेन एव सु प्रयुक्तेन वीर्यवान् क्रोधाद् द्विगुण-संरब्धः निर्बिभेद विभीषणम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
शर शर pos=n,comp=y
शतेन शत pos=n,g=n,c=3,n=s
एव एव pos=i
सु सु pos=i
प्रयुक्तेन प्रयुज् pos=va,g=n,c=3,n=s,f=part
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
क्रोधाद् क्रोध pos=n,g=m,c=5,n=s
द्विगुण द्विगुण pos=a,comp=y
संरब्धः संरब्ध pos=a,g=m,c=1,n=s
निर्बिभेद निर्भिद् pos=v,p=3,n=s,l=lit
विभीषणम् विभीषण pos=n,g=m,c=2,n=s