Original

अद्य वो मामका बाणा महाकार्मुकनिःसृताः ।विधमिष्यन्ति गात्राणि तूलराशिमिवानलः ॥ ६ ॥

Segmented

अद्य वो मामका बाणा महा-कार्मुक-निःसृताः विधमिष्यन्ति गात्राणि तूल-राशिम् इव अनलः

Analysis

Word Lemma Parse
अद्य अद्य pos=i
वो त्वद् pos=n,g=,c=6,n=p
मामका मामक pos=a,g=m,c=1,n=p
बाणा बाण pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
कार्मुक कार्मुक pos=n,comp=y
निःसृताः निःसृ pos=va,g=m,c=1,n=p,f=part
विधमिष्यन्ति विधम् pos=v,p=3,n=p,l=lrt
गात्राणि गात्र pos=n,g=n,c=2,n=p
तूल तूल pos=n,comp=y
राशिम् राशि pos=n,g=m,c=2,n=s
इव इव pos=i
अनलः अनल pos=n,g=m,c=1,n=s