Original

उभौ हि बलसंपन्नावुभौ विक्रमशालिनौ ।उभावपि सुविक्रान्तौ सर्वशस्त्रास्त्रकोविदौ ॥ २९ ॥

Segmented

उभौ हि बल-सम्पन्नौ उभौ विक्रम-शालिनः उभौ अपि सु विक्रान्तौ सर्व-शस्त्र-अस्त्र-कोविदौ

Analysis

Word Lemma Parse
उभौ उभ् pos=n,g=m,c=1,n=d
हि हि pos=i
बल बल pos=n,comp=y
सम्पन्नौ सम्पद् pos=va,g=m,c=1,n=d,f=part
उभौ उभ् pos=n,g=m,c=1,n=d
विक्रम विक्रम pos=n,comp=y
शालिनः शालिन् pos=a,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
अपि अपि pos=i
सु सु pos=i
विक्रान्तौ विक्रम् pos=va,g=m,c=1,n=d,f=part
सर्व सर्व pos=n,comp=y
शस्त्र शस्त्र pos=n,comp=y
अस्त्र अस्त्र pos=n,comp=y
कोविदौ कोविद pos=a,g=m,c=1,n=d