Original

स शरैराहतस्तेन सरोषो रावणात्मजः ।सुप्रयुक्तैस्त्रिभिर्बाणैः प्रतिविव्याध लक्ष्मणम् ॥ २७ ॥

Segmented

स शरैः आहतः तेन स रोषः रावण-आत्मजः सु प्रयुक्तैः त्रिभिः बाणैः प्रतिविव्याध लक्ष्मणम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p
आहतः आहन् pos=va,g=m,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
pos=i
रोषः रोष pos=n,g=m,c=1,n=s
रावण रावण pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s
सु सु pos=i
प्रयुक्तैः प्रयुज् pos=va,g=m,c=3,n=p,f=part
त्रिभिः त्रि pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
प्रतिविव्याध प्रतिव्यध् pos=v,p=3,n=s,l=lit
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s