Original

विशस्तकवचं भूमौ व्यपविद्धशरासनम् ।हृतोत्तमाङ्गं सौमित्रे त्वामद्य निहतं मया ॥ २२ ॥

Segmented

विशंस्-कवचम् भूमौ व्यपविद्ध-शरासनम् हृत-उत्तमाङ्गम् सौमित्रे त्वाम् अद्य निहतम् मया

Analysis

Word Lemma Parse
विशंस् विशंस् pos=va,comp=y,f=part
कवचम् कवच pos=n,g=m,c=2,n=s
भूमौ भूमि pos=n,g=f,c=7,n=s
व्यपविद्ध व्यपव्यध् pos=va,comp=y,f=part
शरासनम् शरासन pos=n,g=m,c=2,n=s
हृत हृ pos=va,comp=y,f=part
उत्तमाङ्गम् उत्तमाङ्ग pos=n,g=m,c=2,n=s
सौमित्रे सौमित्रि pos=n,g=m,c=8,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
अद्य अद्य pos=i
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
मया मद् pos=n,g=,c=3,n=s