Original

पत्रिणः शितधारास्ते शरा मत्कार्मुकच्युताः ।आदास्यन्तेऽद्य सौमित्रे जीवितं जीवितान्तगाः ॥ १९ ॥

Segmented

पत्रिणः शित-धारा ते शरा मद्-कार्मुक-च्युताः आदास्यन्ते ऽद्य सौमित्रे जीवितम् जीवितान्त-गाः

Analysis

Word Lemma Parse
पत्रिणः पत्त्रिन् pos=n,g=m,c=1,n=p
शित शा pos=va,comp=y,f=part
धारा धारा pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
शरा शर pos=n,g=m,c=1,n=p
मद् मद् pos=n,comp=y
कार्मुक कार्मुक pos=n,comp=y
च्युताः च्यु pos=va,g=m,c=1,n=p,f=part
आदास्यन्ते आदा pos=v,p=3,n=p,l=lrt
ऽद्य अद्य pos=i
सौमित्रे सौमित्रि pos=n,g=m,c=8,n=s
जीवितम् जीवित pos=n,g=n,c=2,n=s
जीवितान्त जीवितान्त pos=n,comp=y
गाः pos=a,g=m,c=1,n=p