Original

इन्द्रजित्त्वात्मनः कर्म प्रसमीक्ष्याधिगम्य च ।विनद्य सुमहानादमिदं वचनमब्रवीत् ॥ १८ ॥

Segmented

इन्द्रजित् तु आत्मनः कर्म प्रसमीक्ष्य अधिगम्य च विनद्य सु महा-नादम् इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
इन्द्रजित् इन्द्रजित् pos=n,g=m,c=1,n=s
तु तु pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
प्रसमीक्ष्य प्रसमीक्ष् pos=vi
अधिगम्य अधिगम् pos=vi
pos=i
विनद्य विनद् pos=vi
सु सु pos=i
महा महत् pos=a,comp=y
नादम् नाद pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan