Original

विविधममलशस्त्रभास्वरं तद्ध्वजगहनं विपुलं महारथैश्च ।प्रतिभयतममप्रमेयवेगं तिमिरमिव द्विषतां बलं विवेश ॥ ३३ ॥

Segmented

विविधम् अमल-शस्त्र-भास्वरम् तद् ध्वज-गहनम् विपुलम् महा-रथैः च प्रतिभयतमम् अप्रमेय-वेगम् तिमिरम् इव द्विषताम् बलम् विवेश

Analysis

Word Lemma Parse
विविधम् विविध pos=a,g=n,c=2,n=s
अमल अमल pos=a,comp=y
शस्त्र शस्त्र pos=n,comp=y
भास्वरम् भास्वर pos=a,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
ध्वज ध्वज pos=n,comp=y
गहनम् गहन pos=a,g=n,c=2,n=s
विपुलम् विपुल pos=a,g=n,c=2,n=s
महा महत् pos=a,comp=y
रथैः रथ pos=n,g=m,c=3,n=p
pos=i
प्रतिभयतमम् प्रतिभयतम pos=a,g=n,c=2,n=s
अप्रमेय अप्रमेय pos=a,comp=y
वेगम् वेग pos=n,g=n,c=2,n=s
तिमिरम् तिमिर pos=n,g=n,c=2,n=s
इव इव pos=i
द्विषताम् द्विष् pos=va,g=m,c=6,n=p,f=part
बलम् बल pos=n,g=n,c=2,n=s
विवेश विश् pos=v,p=3,n=s,l=lit